A 456-15 Rajodarśanaśāntiprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 456/15
Title: Rajodarśanaśāntiprayoga
Dimensions: 24.3 x 10.8 cm x 50 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6235
Remarks:


Reel No. A 456-15 Inventory No. 81873

Title Rajodarśanaśāntiprayoga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.3 x 10.8 cm

Folios 51

Lines per Folio 9–10

Foliation figures in both margins on the verso

Place of Deposit NAK

Accession No. 5/6235

Manuscript Features

On the cover-leaf of the manuscript is written saṃskārasubodheḥ rajodarśanaśāntiprayagaḥ(nāradavasiṣṭhoktaṃ śāntidvayam)

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

śrīvaradamūrtti jayati ||

gaṇeśaṃ girijāṃ natvā śivaṃ caiva sarasvati[ṃ] ||

lakṣmīnārāyaṇaṃ caiva prasa[n]naṃ gurum eva ca || 1 ||

pāraskaraṃ tathā reṇuṃ bhāṣyakārāṃs tathaiva ca ||

garbhādisaṃskārasubodhaḥ kriyate mayā || 3 ||

bālānāṃ sukhabodhāya nityaṃ satkarmadarpaṇaḥ ||

saṃskārā dvividhā[ḥ] proktā brāhā daivā dhvanitsvarāḥ || 4 || (fol. 1v1–3)

End

oṃ daiā vadhvaryū. jāthe | oṃ bhū uttarāphalgunābhyāṃ na. uttarāphālgunyau āvāhayāmi | uttarāpha(!)lgunyau iha ga. taṃ iha †titaṃ† vibhrād ityasya saurya ṛjagatī chaṃ. sūpaude. hastāvāhane. hastāvāhane vi. | oṃ vibhrād bṛha. jati | om bhūºº hastāyana. hastaṃ ā. | hasta ihāga[ch]cha iºº | tvaṣṭṛmaṃtas tvat yasya dadhyaṃ ṅāṭhavarṇa ṛ. paṃktiḥ chaṃ. citrāvāhane vi. | (fol. 50v6–51r2)

Colophon

 (fol. )

Microfilm Details

Reel No. A 456/15

Date of Filming 06-12-1972

Exposures 55

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 09-12-2009

Bibliography