A 456-15 Rajodarśanaśāntiprayoga
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 456/15
Title: Rajodarśanaśāntiprayoga
Dimensions: 24.3 x 10.8 cm x 50 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6235
Remarks:
Reel No. A 456-15 Inventory No. 81873
Title Rajodarśanaśāntiprayoga
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.3 x 10.8 cm
Folios 51
Lines per Folio 9–10
Foliation figures in both margins on the verso
Place of Deposit NAK
Accession No. 5/6235
Manuscript Features
On the cover-leaf of the manuscript is written saṃskārasubodheḥ rajodarśanaśāntiprayagaḥ(nāradavasiṣṭhoktaṃ śāntidvayam)
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
śrīvaradamūrtti jayati ||
gaṇeśaṃ girijāṃ natvā śivaṃ caiva sarasvati[ṃ] ||
lakṣmīnārāyaṇaṃ caiva prasa[n]naṃ gurum eva ca || 1 ||
pāraskaraṃ tathā reṇuṃ bhāṣyakārāṃs tathaiva ca ||
garbhādisaṃskārasubodhaḥ kriyate mayā || 3 ||
bālānāṃ sukhabodhāya nityaṃ satkarmadarpaṇaḥ ||
saṃskārā dvividhā[ḥ] proktā brāhā daivā dhvanitsvarāḥ || 4 || (fol. 1v1–3)
End
oṃ daiā vadhvaryū. jāthe | oṃ bhū uttarāphalgunābhyāṃ na. uttarāphālgunyau āvāhayāmi | uttarāpha(!)lgunyau iha ga. taṃ iha †titaṃ† vibhrād ityasya saurya ṛjagatī chaṃ. sūpaude. hastāvāhane. hastāvāhane vi. | oṃ vibhrād bṛha. jati | om bhūºº hastāyana. hastaṃ ā. | hasta ihāga[ch]cha iºº | tvaṣṭṛmaṃtas tvat yasya dadhyaṃ ṅāṭhavarṇa ṛ. paṃktiḥ chaṃ. citrāvāhane vi. | (fol. 50v6–51r2)
Colophon
(fol. )
Microfilm Details
Reel No. A 456/15
Date of Filming 06-12-1972
Exposures 55
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 09-12-2009
Bibliography